Declension table of pratyakpuṣkaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakpuṣkaraḥ | pratyakpuṣkarau | pratyakpuṣkarāḥ |
Vocative | pratyakpuṣkara | pratyakpuṣkarau | pratyakpuṣkarāḥ |
Accusative | pratyakpuṣkaram | pratyakpuṣkarau | pratyakpuṣkarān |
Instrumental | pratyakpuṣkareṇa | pratyakpuṣkarābhyām | pratyakpuṣkaraiḥ |
Dative | pratyakpuṣkarāya | pratyakpuṣkarābhyām | pratyakpuṣkarebhyaḥ |
Ablative | pratyakpuṣkarāt | pratyakpuṣkarābhyām | pratyakpuṣkarebhyaḥ |
Genitive | pratyakpuṣkarasya | pratyakpuṣkarayoḥ | pratyakpuṣkarāṇām |
Locative | pratyakpuṣkare | pratyakpuṣkarayoḥ | pratyakpuṣkareṣu |