Declension table of ?pratyakpuṣkara

Deva

MasculineSingularDualPlural
Nominativepratyakpuṣkaraḥ pratyakpuṣkarau pratyakpuṣkarāḥ
Vocativepratyakpuṣkara pratyakpuṣkarau pratyakpuṣkarāḥ
Accusativepratyakpuṣkaram pratyakpuṣkarau pratyakpuṣkarān
Instrumentalpratyakpuṣkareṇa pratyakpuṣkarābhyām pratyakpuṣkaraiḥ pratyakpuṣkarebhiḥ
Dativepratyakpuṣkarāya pratyakpuṣkarābhyām pratyakpuṣkarebhyaḥ
Ablativepratyakpuṣkarāt pratyakpuṣkarābhyām pratyakpuṣkarebhyaḥ
Genitivepratyakpuṣkarasya pratyakpuṣkarayoḥ pratyakpuṣkarāṇām
Locativepratyakpuṣkare pratyakpuṣkarayoḥ pratyakpuṣkareṣu

Compound pratyakpuṣkara -

Adverb -pratyakpuṣkaram -pratyakpuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria