Declension table of pratyakpravaṇatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakpravaṇatā | pratyakpravaṇate | pratyakpravaṇatāḥ |
Vocative | pratyakpravaṇate | pratyakpravaṇate | pratyakpravaṇatāḥ |
Accusative | pratyakpravaṇatām | pratyakpravaṇate | pratyakpravaṇatāḥ |
Instrumental | pratyakpravaṇatayā | pratyakpravaṇatābhyām | pratyakpravaṇatābhiḥ |
Dative | pratyakpravaṇatāyai | pratyakpravaṇatābhyām | pratyakpravaṇatābhyaḥ |
Ablative | pratyakpravaṇatāyāḥ | pratyakpravaṇatābhyām | pratyakpravaṇatābhyaḥ |
Genitive | pratyakpravaṇatāyāḥ | pratyakpravaṇatayoḥ | pratyakpravaṇatānām |
Locative | pratyakpravaṇatāyām | pratyakpravaṇatayoḥ | pratyakpravaṇatāsu |