Declension table of ?pratyakpravaṇa

Deva

MasculineSingularDualPlural
Nominativepratyakpravaṇaḥ pratyakpravaṇau pratyakpravaṇāḥ
Vocativepratyakpravaṇa pratyakpravaṇau pratyakpravaṇāḥ
Accusativepratyakpravaṇam pratyakpravaṇau pratyakpravaṇān
Instrumentalpratyakpravaṇena pratyakpravaṇābhyām pratyakpravaṇaiḥ pratyakpravaṇebhiḥ
Dativepratyakpravaṇāya pratyakpravaṇābhyām pratyakpravaṇebhyaḥ
Ablativepratyakpravaṇāt pratyakpravaṇābhyām pratyakpravaṇebhyaḥ
Genitivepratyakpravaṇasya pratyakpravaṇayoḥ pratyakpravaṇānām
Locativepratyakpravaṇe pratyakpravaṇayoḥ pratyakpravaṇeṣu

Compound pratyakpravaṇa -

Adverb -pratyakpravaṇam -pratyakpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria