Declension table of ?pratyakcetana

Deva

MasculineSingularDualPlural
Nominativepratyakcetanaḥ pratyakcetanau pratyakcetanāḥ
Vocativepratyakcetana pratyakcetanau pratyakcetanāḥ
Accusativepratyakcetanam pratyakcetanau pratyakcetanān
Instrumentalpratyakcetanena pratyakcetanābhyām pratyakcetanaiḥ pratyakcetanebhiḥ
Dativepratyakcetanāya pratyakcetanābhyām pratyakcetanebhyaḥ
Ablativepratyakcetanāt pratyakcetanābhyām pratyakcetanebhyaḥ
Genitivepratyakcetanasya pratyakcetanayoḥ pratyakcetanānām
Locativepratyakcetane pratyakcetanayoḥ pratyakcetaneṣu

Compound pratyakcetana -

Adverb -pratyakcetanam -pratyakcetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria