Declension table of ?pratyakṣin

Deva

NeuterSingularDualPlural
Nominativepratyakṣi pratyakṣiṇī pratyakṣīṇi
Vocativepratyakṣin pratyakṣi pratyakṣiṇī pratyakṣīṇi
Accusativepratyakṣi pratyakṣiṇī pratyakṣīṇi
Instrumentalpratyakṣiṇā pratyakṣibhyām pratyakṣibhiḥ
Dativepratyakṣiṇe pratyakṣibhyām pratyakṣibhyaḥ
Ablativepratyakṣiṇaḥ pratyakṣibhyām pratyakṣibhyaḥ
Genitivepratyakṣiṇaḥ pratyakṣiṇoḥ pratyakṣiṇām
Locativepratyakṣiṇi pratyakṣiṇoḥ pratyakṣiṣu

Compound pratyakṣi -

Adverb -pratyakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria