Declension table of ?pratyakṣīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepratyakṣīkaraṇam pratyakṣīkaraṇe pratyakṣīkaraṇāni
Vocativepratyakṣīkaraṇa pratyakṣīkaraṇe pratyakṣīkaraṇāni
Accusativepratyakṣīkaraṇam pratyakṣīkaraṇe pratyakṣīkaraṇāni
Instrumentalpratyakṣīkaraṇena pratyakṣīkaraṇābhyām pratyakṣīkaraṇaiḥ
Dativepratyakṣīkaraṇāya pratyakṣīkaraṇābhyām pratyakṣīkaraṇebhyaḥ
Ablativepratyakṣīkaraṇāt pratyakṣīkaraṇābhyām pratyakṣīkaraṇebhyaḥ
Genitivepratyakṣīkaraṇasya pratyakṣīkaraṇayoḥ pratyakṣīkaraṇānām
Locativepratyakṣīkaraṇe pratyakṣīkaraṇayoḥ pratyakṣīkaraṇeṣu

Compound pratyakṣīkaraṇa -

Adverb -pratyakṣīkaraṇam -pratyakṣīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria