Declension table of ?pratyakṣīkṛta

Deva

NeuterSingularDualPlural
Nominativepratyakṣīkṛtam pratyakṣīkṛte pratyakṣīkṛtāni
Vocativepratyakṣīkṛta pratyakṣīkṛte pratyakṣīkṛtāni
Accusativepratyakṣīkṛtam pratyakṣīkṛte pratyakṣīkṛtāni
Instrumentalpratyakṣīkṛtena pratyakṣīkṛtābhyām pratyakṣīkṛtaiḥ
Dativepratyakṣīkṛtāya pratyakṣīkṛtābhyām pratyakṣīkṛtebhyaḥ
Ablativepratyakṣīkṛtāt pratyakṣīkṛtābhyām pratyakṣīkṛtebhyaḥ
Genitivepratyakṣīkṛtasya pratyakṣīkṛtayoḥ pratyakṣīkṛtānām
Locativepratyakṣīkṛte pratyakṣīkṛtayoḥ pratyakṣīkṛteṣu

Compound pratyakṣīkṛta -

Adverb -pratyakṣīkṛtam -pratyakṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria