Declension table of ?pratyakṣīkṛta

Deva

MasculineSingularDualPlural
Nominativepratyakṣīkṛtaḥ pratyakṣīkṛtau pratyakṣīkṛtāḥ
Vocativepratyakṣīkṛta pratyakṣīkṛtau pratyakṣīkṛtāḥ
Accusativepratyakṣīkṛtam pratyakṣīkṛtau pratyakṣīkṛtān
Instrumentalpratyakṣīkṛtena pratyakṣīkṛtābhyām pratyakṣīkṛtaiḥ pratyakṣīkṛtebhiḥ
Dativepratyakṣīkṛtāya pratyakṣīkṛtābhyām pratyakṣīkṛtebhyaḥ
Ablativepratyakṣīkṛtāt pratyakṣīkṛtābhyām pratyakṣīkṛtebhyaḥ
Genitivepratyakṣīkṛtasya pratyakṣīkṛtayoḥ pratyakṣīkṛtānām
Locativepratyakṣīkṛte pratyakṣīkṛtayoḥ pratyakṣīkṛteṣu

Compound pratyakṣīkṛta -

Adverb -pratyakṣīkṛtam -pratyakṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria