Declension table of ?pratyakṣiṇī

Deva

FeminineSingularDualPlural
Nominativepratyakṣiṇī pratyakṣiṇyau pratyakṣiṇyaḥ
Vocativepratyakṣiṇi pratyakṣiṇyau pratyakṣiṇyaḥ
Accusativepratyakṣiṇīm pratyakṣiṇyau pratyakṣiṇīḥ
Instrumentalpratyakṣiṇyā pratyakṣiṇībhyām pratyakṣiṇībhiḥ
Dativepratyakṣiṇyai pratyakṣiṇībhyām pratyakṣiṇībhyaḥ
Ablativepratyakṣiṇyāḥ pratyakṣiṇībhyām pratyakṣiṇībhyaḥ
Genitivepratyakṣiṇyāḥ pratyakṣiṇyoḥ pratyakṣiṇīnām
Locativepratyakṣiṇyām pratyakṣiṇyoḥ pratyakṣiṇīṣu

Compound pratyakṣiṇi - pratyakṣiṇī -

Adverb -pratyakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria