Declension table of ?pratyakṣavihita

Deva

NeuterSingularDualPlural
Nominativepratyakṣavihitam pratyakṣavihite pratyakṣavihitāni
Vocativepratyakṣavihita pratyakṣavihite pratyakṣavihitāni
Accusativepratyakṣavihitam pratyakṣavihite pratyakṣavihitāni
Instrumentalpratyakṣavihitena pratyakṣavihitābhyām pratyakṣavihitaiḥ
Dativepratyakṣavihitāya pratyakṣavihitābhyām pratyakṣavihitebhyaḥ
Ablativepratyakṣavihitāt pratyakṣavihitābhyām pratyakṣavihitebhyaḥ
Genitivepratyakṣavihitasya pratyakṣavihitayoḥ pratyakṣavihitānām
Locativepratyakṣavihite pratyakṣavihitayoḥ pratyakṣavihiteṣu

Compound pratyakṣavihita -

Adverb -pratyakṣavihitam -pratyakṣavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria