Declension table of ?pratyakṣavihitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣavihitam | pratyakṣavihite | pratyakṣavihitāni |
Vocative | pratyakṣavihita | pratyakṣavihite | pratyakṣavihitāni |
Accusative | pratyakṣavihitam | pratyakṣavihite | pratyakṣavihitāni |
Instrumental | pratyakṣavihitena | pratyakṣavihitābhyām | pratyakṣavihitaiḥ |
Dative | pratyakṣavihitāya | pratyakṣavihitābhyām | pratyakṣavihitebhyaḥ |
Ablative | pratyakṣavihitāt | pratyakṣavihitābhyām | pratyakṣavihitebhyaḥ |
Genitive | pratyakṣavihitasya | pratyakṣavihitayoḥ | pratyakṣavihitānām |
Locative | pratyakṣavihite | pratyakṣavihitayoḥ | pratyakṣavihiteṣu |