Declension table of pratyakṣavihita

Deva

MasculineSingularDualPlural
Nominativepratyakṣavihitaḥ pratyakṣavihitau pratyakṣavihitāḥ
Vocativepratyakṣavihita pratyakṣavihitau pratyakṣavihitāḥ
Accusativepratyakṣavihitam pratyakṣavihitau pratyakṣavihitān
Instrumentalpratyakṣavihitena pratyakṣavihitābhyām pratyakṣavihitaiḥ
Dativepratyakṣavihitāya pratyakṣavihitābhyām pratyakṣavihitebhyaḥ
Ablativepratyakṣavihitāt pratyakṣavihitābhyām pratyakṣavihitebhyaḥ
Genitivepratyakṣavihitasya pratyakṣavihitayoḥ pratyakṣavihitānām
Locativepratyakṣavihite pratyakṣavihitayoḥ pratyakṣavihiteṣu

Compound pratyakṣavihita -

Adverb -pratyakṣavihitam -pratyakṣavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria