Declension table of pratyakṣavihitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣavihitaḥ | pratyakṣavihitau | pratyakṣavihitāḥ |
Vocative | pratyakṣavihita | pratyakṣavihitau | pratyakṣavihitāḥ |
Accusative | pratyakṣavihitam | pratyakṣavihitau | pratyakṣavihitān |
Instrumental | pratyakṣavihitena | pratyakṣavihitābhyām | pratyakṣavihitaiḥ |
Dative | pratyakṣavihitāya | pratyakṣavihitābhyām | pratyakṣavihitebhyaḥ |
Ablative | pratyakṣavihitāt | pratyakṣavihitābhyām | pratyakṣavihitebhyaḥ |
Genitive | pratyakṣavihitasya | pratyakṣavihitayoḥ | pratyakṣavihitānām |
Locative | pratyakṣavihite | pratyakṣavihitayoḥ | pratyakṣavihiteṣu |