Declension table of ?pratyakṣavidhāna

Deva

NeuterSingularDualPlural
Nominativepratyakṣavidhānam pratyakṣavidhāne pratyakṣavidhānāni
Vocativepratyakṣavidhāna pratyakṣavidhāne pratyakṣavidhānāni
Accusativepratyakṣavidhānam pratyakṣavidhāne pratyakṣavidhānāni
Instrumentalpratyakṣavidhānena pratyakṣavidhānābhyām pratyakṣavidhānaiḥ
Dativepratyakṣavidhānāya pratyakṣavidhānābhyām pratyakṣavidhānebhyaḥ
Ablativepratyakṣavidhānāt pratyakṣavidhānābhyām pratyakṣavidhānebhyaḥ
Genitivepratyakṣavidhānasya pratyakṣavidhānayoḥ pratyakṣavidhānānām
Locativepratyakṣavidhāne pratyakṣavidhānayoḥ pratyakṣavidhāneṣu

Compound pratyakṣavidhāna -

Adverb -pratyakṣavidhānam -pratyakṣavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria