Declension table of ?pratyakṣavādinī

Deva

FeminineSingularDualPlural
Nominativepratyakṣavādinī pratyakṣavādinyau pratyakṣavādinyaḥ
Vocativepratyakṣavādini pratyakṣavādinyau pratyakṣavādinyaḥ
Accusativepratyakṣavādinīm pratyakṣavādinyau pratyakṣavādinīḥ
Instrumentalpratyakṣavādinyā pratyakṣavādinībhyām pratyakṣavādinībhiḥ
Dativepratyakṣavādinyai pratyakṣavādinībhyām pratyakṣavādinībhyaḥ
Ablativepratyakṣavādinyāḥ pratyakṣavādinībhyām pratyakṣavādinībhyaḥ
Genitivepratyakṣavādinyāḥ pratyakṣavādinyoḥ pratyakṣavādinīnām
Locativepratyakṣavādinyām pratyakṣavādinyoḥ pratyakṣavādinīṣu

Compound pratyakṣavādini - pratyakṣavādinī -

Adverb -pratyakṣavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria