Declension table of ?pratyakṣavādin

Deva

NeuterSingularDualPlural
Nominativepratyakṣavādi pratyakṣavādinī pratyakṣavādīni
Vocativepratyakṣavādin pratyakṣavādi pratyakṣavādinī pratyakṣavādīni
Accusativepratyakṣavādi pratyakṣavādinī pratyakṣavādīni
Instrumentalpratyakṣavādinā pratyakṣavādibhyām pratyakṣavādibhiḥ
Dativepratyakṣavādine pratyakṣavādibhyām pratyakṣavādibhyaḥ
Ablativepratyakṣavādinaḥ pratyakṣavādibhyām pratyakṣavādibhyaḥ
Genitivepratyakṣavādinaḥ pratyakṣavādinoḥ pratyakṣavādinām
Locativepratyakṣavādini pratyakṣavādinoḥ pratyakṣavādiṣu

Compound pratyakṣavādi -

Adverb -pratyakṣavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria