Declension table of pratyakṣavādinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣavādi | pratyakṣavādinī | pratyakṣavādīni |
Vocative | pratyakṣavādin pratyakṣavādi | pratyakṣavādinī | pratyakṣavādīni |
Accusative | pratyakṣavādi | pratyakṣavādinī | pratyakṣavādīni |
Instrumental | pratyakṣavādinā | pratyakṣavādibhyām | pratyakṣavādibhiḥ |
Dative | pratyakṣavādine | pratyakṣavādibhyām | pratyakṣavādibhyaḥ |
Ablative | pratyakṣavādinaḥ | pratyakṣavādibhyām | pratyakṣavādibhyaḥ |
Genitive | pratyakṣavādinaḥ | pratyakṣavādinoḥ | pratyakṣavādinām |
Locative | pratyakṣavādini | pratyakṣavādinoḥ | pratyakṣavādiṣu |