Declension table of pratyakṣavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣavādaḥ | pratyakṣavādau | pratyakṣavādāḥ |
Vocative | pratyakṣavāda | pratyakṣavādau | pratyakṣavādāḥ |
Accusative | pratyakṣavādam | pratyakṣavādau | pratyakṣavādān |
Instrumental | pratyakṣavādena | pratyakṣavādābhyām | pratyakṣavādaiḥ |
Dative | pratyakṣavādāya | pratyakṣavādābhyām | pratyakṣavādebhyaḥ |
Ablative | pratyakṣavādāt | pratyakṣavādābhyām | pratyakṣavādebhyaḥ |
Genitive | pratyakṣavādasya | pratyakṣavādayoḥ | pratyakṣavādānām |
Locative | pratyakṣavāde | pratyakṣavādayoḥ | pratyakṣavādeṣu |