Declension table of ?pratyakṣavāda

Deva

MasculineSingularDualPlural
Nominativepratyakṣavādaḥ pratyakṣavādau pratyakṣavādāḥ
Vocativepratyakṣavāda pratyakṣavādau pratyakṣavādāḥ
Accusativepratyakṣavādam pratyakṣavādau pratyakṣavādān
Instrumentalpratyakṣavādena pratyakṣavādābhyām pratyakṣavādaiḥ pratyakṣavādebhiḥ
Dativepratyakṣavādāya pratyakṣavādābhyām pratyakṣavādebhyaḥ
Ablativepratyakṣavādāt pratyakṣavādābhyām pratyakṣavādebhyaḥ
Genitivepratyakṣavādasya pratyakṣavādayoḥ pratyakṣavādānām
Locativepratyakṣavāde pratyakṣavādayoḥ pratyakṣavādeṣu

Compound pratyakṣavāda -

Adverb -pratyakṣavādam -pratyakṣavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria