Declension table of ?pratyakṣavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativepratyakṣavṛtti_ā pratyakṣavṛtti_e pratyakṣavṛtti_āḥ
Vocativepratyakṣavṛtti_e pratyakṣavṛtti_e pratyakṣavṛtti_āḥ
Accusativepratyakṣavṛtti_ām pratyakṣavṛtti_e pratyakṣavṛtti_āḥ
Instrumentalpratyakṣavṛtti_ayā pratyakṣavṛtti_ābhyām pratyakṣavṛtti_ābhiḥ
Dativepratyakṣavṛtti_āyai pratyakṣavṛtti_ābhyām pratyakṣavṛtti_ābhyaḥ
Ablativepratyakṣavṛtti_āyāḥ pratyakṣavṛtti_ābhyām pratyakṣavṛtti_ābhyaḥ
Genitivepratyakṣavṛtti_āyāḥ pratyakṣavṛtti_ayoḥ pratyakṣavṛtti_ānām
Locativepratyakṣavṛtti_āyām pratyakṣavṛtti_ayoḥ pratyakṣavṛtti_āsu

Adverb -pratyakṣavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria