Declension table of ?pratyakṣavṛttiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣavṛtti | pratyakṣavṛttinī | pratyakṣavṛttīni |
Vocative | pratyakṣavṛtti | pratyakṣavṛttinī | pratyakṣavṛttīni |
Accusative | pratyakṣavṛtti | pratyakṣavṛttinī | pratyakṣavṛttīni |
Instrumental | pratyakṣavṛttinā | pratyakṣavṛttibhyām | pratyakṣavṛttibhiḥ |
Dative | pratyakṣavṛttine | pratyakṣavṛttibhyām | pratyakṣavṛttibhyaḥ |
Ablative | pratyakṣavṛttinaḥ | pratyakṣavṛttibhyām | pratyakṣavṛttibhyaḥ |
Genitive | pratyakṣavṛttinaḥ | pratyakṣavṛttinoḥ | pratyakṣavṛttīnām |
Locative | pratyakṣavṛttini | pratyakṣavṛttinoḥ | pratyakṣavṛttiṣu |