Declension table of ?pratyakṣavṛtti

Deva

NeuterSingularDualPlural
Nominativepratyakṣavṛtti pratyakṣavṛttinī pratyakṣavṛttīni
Vocativepratyakṣavṛtti pratyakṣavṛttinī pratyakṣavṛttīni
Accusativepratyakṣavṛtti pratyakṣavṛttinī pratyakṣavṛttīni
Instrumentalpratyakṣavṛttinā pratyakṣavṛttibhyām pratyakṣavṛttibhiḥ
Dativepratyakṣavṛttine pratyakṣavṛttibhyām pratyakṣavṛttibhyaḥ
Ablativepratyakṣavṛttinaḥ pratyakṣavṛttibhyām pratyakṣavṛttibhyaḥ
Genitivepratyakṣavṛttinaḥ pratyakṣavṛttinoḥ pratyakṣavṛttīnām
Locativepratyakṣavṛttini pratyakṣavṛttinoḥ pratyakṣavṛttiṣu

Compound pratyakṣavṛtti -

Adverb -pratyakṣavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria