Declension table of ?pratyakṣavṛtti

Deva

MasculineSingularDualPlural
Nominativepratyakṣavṛttiḥ pratyakṣavṛttī pratyakṣavṛttayaḥ
Vocativepratyakṣavṛtte pratyakṣavṛttī pratyakṣavṛttayaḥ
Accusativepratyakṣavṛttim pratyakṣavṛttī pratyakṣavṛttīn
Instrumentalpratyakṣavṛttinā pratyakṣavṛttibhyām pratyakṣavṛttibhiḥ
Dativepratyakṣavṛttaye pratyakṣavṛttibhyām pratyakṣavṛttibhyaḥ
Ablativepratyakṣavṛtteḥ pratyakṣavṛttibhyām pratyakṣavṛttibhyaḥ
Genitivepratyakṣavṛtteḥ pratyakṣavṛttyoḥ pratyakṣavṛttīnām
Locativepratyakṣavṛttau pratyakṣavṛttyoḥ pratyakṣavṛttiṣu

Compound pratyakṣavṛtti -

Adverb -pratyakṣavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria