Declension table of ?pratyakṣatva

Deva

NeuterSingularDualPlural
Nominativepratyakṣatvam pratyakṣatve pratyakṣatvāni
Vocativepratyakṣatva pratyakṣatve pratyakṣatvāni
Accusativepratyakṣatvam pratyakṣatve pratyakṣatvāni
Instrumentalpratyakṣatvena pratyakṣatvābhyām pratyakṣatvaiḥ
Dativepratyakṣatvāya pratyakṣatvābhyām pratyakṣatvebhyaḥ
Ablativepratyakṣatvāt pratyakṣatvābhyām pratyakṣatvebhyaḥ
Genitivepratyakṣatvasya pratyakṣatvayoḥ pratyakṣatvānām
Locativepratyakṣatve pratyakṣatvayoḥ pratyakṣatveṣu

Compound pratyakṣatva -

Adverb -pratyakṣatvam -pratyakṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria