Declension table of pratyakṣasiddha

Deva

MasculineSingularDualPlural
Nominativepratyakṣasiddhaḥ pratyakṣasiddhau pratyakṣasiddhāḥ
Vocativepratyakṣasiddha pratyakṣasiddhau pratyakṣasiddhāḥ
Accusativepratyakṣasiddham pratyakṣasiddhau pratyakṣasiddhān
Instrumentalpratyakṣasiddhena pratyakṣasiddhābhyām pratyakṣasiddhaiḥ
Dativepratyakṣasiddhāya pratyakṣasiddhābhyām pratyakṣasiddhebhyaḥ
Ablativepratyakṣasiddhāt pratyakṣasiddhābhyām pratyakṣasiddhebhyaḥ
Genitivepratyakṣasiddhasya pratyakṣasiddhayoḥ pratyakṣasiddhānām
Locativepratyakṣasiddhe pratyakṣasiddhayoḥ pratyakṣasiddheṣu

Compound pratyakṣasiddha -

Adverb -pratyakṣasiddham -pratyakṣasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria