Declension table of ?pratyakṣaraśleṣamaya

Deva

NeuterSingularDualPlural
Nominativepratyakṣaraśleṣamayam pratyakṣaraśleṣamaye pratyakṣaraśleṣamayāṇi
Vocativepratyakṣaraśleṣamaya pratyakṣaraśleṣamaye pratyakṣaraśleṣamayāṇi
Accusativepratyakṣaraśleṣamayam pratyakṣaraśleṣamaye pratyakṣaraśleṣamayāṇi
Instrumentalpratyakṣaraśleṣamayeṇa pratyakṣaraśleṣamayābhyām pratyakṣaraśleṣamayaiḥ
Dativepratyakṣaraśleṣamayāya pratyakṣaraśleṣamayābhyām pratyakṣaraśleṣamayebhyaḥ
Ablativepratyakṣaraśleṣamayāt pratyakṣaraśleṣamayābhyām pratyakṣaraśleṣamayebhyaḥ
Genitivepratyakṣaraśleṣamayasya pratyakṣaraśleṣamayayoḥ pratyakṣaraśleṣamayāṇām
Locativepratyakṣaraśleṣamaye pratyakṣaraśleṣamayayoḥ pratyakṣaraśleṣamayeṣu

Compound pratyakṣaraśleṣamaya -

Adverb -pratyakṣaraśleṣamayam -pratyakṣaraśleṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria