Declension table of ?pratyakṣapramāṇyālokaṭippaṇī

Deva

FeminineSingularDualPlural
Nominativepratyakṣapramāṇyālokaṭippaṇī pratyakṣapramāṇyālokaṭippaṇyau pratyakṣapramāṇyālokaṭippaṇyaḥ
Vocativepratyakṣapramāṇyālokaṭippaṇi pratyakṣapramāṇyālokaṭippaṇyau pratyakṣapramāṇyālokaṭippaṇyaḥ
Accusativepratyakṣapramāṇyālokaṭippaṇīm pratyakṣapramāṇyālokaṭippaṇyau pratyakṣapramāṇyālokaṭippaṇīḥ
Instrumentalpratyakṣapramāṇyālokaṭippaṇyā pratyakṣapramāṇyālokaṭippaṇībhyām pratyakṣapramāṇyālokaṭippaṇībhiḥ
Dativepratyakṣapramāṇyālokaṭippaṇyai pratyakṣapramāṇyālokaṭippaṇībhyām pratyakṣapramāṇyālokaṭippaṇībhyaḥ
Ablativepratyakṣapramāṇyālokaṭippaṇyāḥ pratyakṣapramāṇyālokaṭippaṇībhyām pratyakṣapramāṇyālokaṭippaṇībhyaḥ
Genitivepratyakṣapramāṇyālokaṭippaṇyāḥ pratyakṣapramāṇyālokaṭippaṇyoḥ pratyakṣapramāṇyālokaṭippaṇīnām
Locativepratyakṣapramāṇyālokaṭippaṇyām pratyakṣapramāṇyālokaṭippaṇyoḥ pratyakṣapramāṇyālokaṭippaṇīṣu

Compound pratyakṣapramāṇyālokaṭippaṇi - pratyakṣapramāṇyālokaṭippaṇī -

Adverb -pratyakṣapramāṇyālokaṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria