Declension table of ?pratyakṣapramāṇa

Deva

NeuterSingularDualPlural
Nominativepratyakṣapramāṇam pratyakṣapramāṇe pratyakṣapramāṇāni
Vocativepratyakṣapramāṇa pratyakṣapramāṇe pratyakṣapramāṇāni
Accusativepratyakṣapramāṇam pratyakṣapramāṇe pratyakṣapramāṇāni
Instrumentalpratyakṣapramāṇena pratyakṣapramāṇābhyām pratyakṣapramāṇaiḥ
Dativepratyakṣapramāṇāya pratyakṣapramāṇābhyām pratyakṣapramāṇebhyaḥ
Ablativepratyakṣapramāṇāt pratyakṣapramāṇābhyām pratyakṣapramāṇebhyaḥ
Genitivepratyakṣapramāṇasya pratyakṣapramāṇayoḥ pratyakṣapramāṇānām
Locativepratyakṣapramāṇe pratyakṣapramāṇayoḥ pratyakṣapramāṇeṣu

Compound pratyakṣapramāṇa -

Adverb -pratyakṣapramāṇam -pratyakṣapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria