Declension table of pratyakṣaphala

Deva

MasculineSingularDualPlural
Nominativepratyakṣaphalaḥ pratyakṣaphalau pratyakṣaphalāḥ
Vocativepratyakṣaphala pratyakṣaphalau pratyakṣaphalāḥ
Accusativepratyakṣaphalam pratyakṣaphalau pratyakṣaphalān
Instrumentalpratyakṣaphalena pratyakṣaphalābhyām pratyakṣaphalaiḥ
Dativepratyakṣaphalāya pratyakṣaphalābhyām pratyakṣaphalebhyaḥ
Ablativepratyakṣaphalāt pratyakṣaphalābhyām pratyakṣaphalebhyaḥ
Genitivepratyakṣaphalasya pratyakṣaphalayoḥ pratyakṣaphalānām
Locativepratyakṣaphale pratyakṣaphalayoḥ pratyakṣaphaleṣu

Compound pratyakṣaphala -

Adverb -pratyakṣaphalam -pratyakṣaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria