Declension table of ?pratyakṣaparīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratyakṣaparīkṣaṇam pratyakṣaparīkṣaṇe pratyakṣaparīkṣaṇāni
Vocativepratyakṣaparīkṣaṇa pratyakṣaparīkṣaṇe pratyakṣaparīkṣaṇāni
Accusativepratyakṣaparīkṣaṇam pratyakṣaparīkṣaṇe pratyakṣaparīkṣaṇāni
Instrumentalpratyakṣaparīkṣaṇena pratyakṣaparīkṣaṇābhyām pratyakṣaparīkṣaṇaiḥ
Dativepratyakṣaparīkṣaṇāya pratyakṣaparīkṣaṇābhyām pratyakṣaparīkṣaṇebhyaḥ
Ablativepratyakṣaparīkṣaṇāt pratyakṣaparīkṣaṇābhyām pratyakṣaparīkṣaṇebhyaḥ
Genitivepratyakṣaparīkṣaṇasya pratyakṣaparīkṣaṇayoḥ pratyakṣaparīkṣaṇānām
Locativepratyakṣaparīkṣaṇe pratyakṣaparīkṣaṇayoḥ pratyakṣaparīkṣaṇeṣu

Compound pratyakṣaparīkṣaṇa -

Adverb -pratyakṣaparīkṣaṇam -pratyakṣaparīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria