Declension table of ?pratyakṣaparicchedarahasya

Deva

NeuterSingularDualPlural
Nominativepratyakṣaparicchedarahasyam pratyakṣaparicchedarahasye pratyakṣaparicchedarahasyāni
Vocativepratyakṣaparicchedarahasya pratyakṣaparicchedarahasye pratyakṣaparicchedarahasyāni
Accusativepratyakṣaparicchedarahasyam pratyakṣaparicchedarahasye pratyakṣaparicchedarahasyāni
Instrumentalpratyakṣaparicchedarahasyena pratyakṣaparicchedarahasyābhyām pratyakṣaparicchedarahasyaiḥ
Dativepratyakṣaparicchedarahasyāya pratyakṣaparicchedarahasyābhyām pratyakṣaparicchedarahasyebhyaḥ
Ablativepratyakṣaparicchedarahasyāt pratyakṣaparicchedarahasyābhyām pratyakṣaparicchedarahasyebhyaḥ
Genitivepratyakṣaparicchedarahasyasya pratyakṣaparicchedarahasyayoḥ pratyakṣaparicchedarahasyānām
Locativepratyakṣaparicchedarahasye pratyakṣaparicchedarahasyayoḥ pratyakṣaparicchedarahasyeṣu

Compound pratyakṣaparicchedarahasya -

Adverb -pratyakṣaparicchedarahasyam -pratyakṣaparicchedarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria