Declension table of pratyakṣaparicchedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣaparicchedaḥ | pratyakṣaparicchedau | pratyakṣaparicchedāḥ |
Vocative | pratyakṣapariccheda | pratyakṣaparicchedau | pratyakṣaparicchedāḥ |
Accusative | pratyakṣaparicchedam | pratyakṣaparicchedau | pratyakṣaparicchedān |
Instrumental | pratyakṣaparicchedena | pratyakṣaparicchedābhyām | pratyakṣaparicchedaiḥ |
Dative | pratyakṣaparicchedāya | pratyakṣaparicchedābhyām | pratyakṣaparicchedebhyaḥ |
Ablative | pratyakṣaparicchedāt | pratyakṣaparicchedābhyām | pratyakṣaparicchedebhyaḥ |
Genitive | pratyakṣaparicchedasya | pratyakṣaparicchedayoḥ | pratyakṣaparicchedānām |
Locative | pratyakṣaparicchede | pratyakṣaparicchedayoḥ | pratyakṣaparicchedeṣu |