Declension table of ?pratyakṣapariccheda

Deva

MasculineSingularDualPlural
Nominativepratyakṣaparicchedaḥ pratyakṣaparicchedau pratyakṣaparicchedāḥ
Vocativepratyakṣapariccheda pratyakṣaparicchedau pratyakṣaparicchedāḥ
Accusativepratyakṣaparicchedam pratyakṣaparicchedau pratyakṣaparicchedān
Instrumentalpratyakṣaparicchedena pratyakṣaparicchedābhyām pratyakṣaparicchedaiḥ pratyakṣaparicchedebhiḥ
Dativepratyakṣaparicchedāya pratyakṣaparicchedābhyām pratyakṣaparicchedebhyaḥ
Ablativepratyakṣaparicchedāt pratyakṣaparicchedābhyām pratyakṣaparicchedebhyaḥ
Genitivepratyakṣaparicchedasya pratyakṣaparicchedayoḥ pratyakṣaparicchedānām
Locativepratyakṣaparicchede pratyakṣaparicchedayoḥ pratyakṣaparicchedeṣu

Compound pratyakṣapariccheda -

Adverb -pratyakṣaparicchedam -pratyakṣaparicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria