Declension table of ?pratyakṣamaṇi

Deva

MasculineSingularDualPlural
Nominativepratyakṣamaṇiḥ pratyakṣamaṇī pratyakṣamaṇayaḥ
Vocativepratyakṣamaṇe pratyakṣamaṇī pratyakṣamaṇayaḥ
Accusativepratyakṣamaṇim pratyakṣamaṇī pratyakṣamaṇīn
Instrumentalpratyakṣamaṇinā pratyakṣamaṇibhyām pratyakṣamaṇibhiḥ
Dativepratyakṣamaṇaye pratyakṣamaṇibhyām pratyakṣamaṇibhyaḥ
Ablativepratyakṣamaṇeḥ pratyakṣamaṇibhyām pratyakṣamaṇibhyaḥ
Genitivepratyakṣamaṇeḥ pratyakṣamaṇyoḥ pratyakṣamaṇīnām
Locativepratyakṣamaṇau pratyakṣamaṇyoḥ pratyakṣamaṇiṣu

Compound pratyakṣamaṇi -

Adverb -pratyakṣamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria