Declension table of ?pratyakṣakhaṇḍavyākhyā

Deva

FeminineSingularDualPlural
Nominativepratyakṣakhaṇḍavyākhyā pratyakṣakhaṇḍavyākhye pratyakṣakhaṇḍavyākhyāḥ
Vocativepratyakṣakhaṇḍavyākhye pratyakṣakhaṇḍavyākhye pratyakṣakhaṇḍavyākhyāḥ
Accusativepratyakṣakhaṇḍavyākhyām pratyakṣakhaṇḍavyākhye pratyakṣakhaṇḍavyākhyāḥ
Instrumentalpratyakṣakhaṇḍavyākhyayā pratyakṣakhaṇḍavyākhyābhyām pratyakṣakhaṇḍavyākhyābhiḥ
Dativepratyakṣakhaṇḍavyākhyāyai pratyakṣakhaṇḍavyākhyābhyām pratyakṣakhaṇḍavyākhyābhyaḥ
Ablativepratyakṣakhaṇḍavyākhyāyāḥ pratyakṣakhaṇḍavyākhyābhyām pratyakṣakhaṇḍavyākhyābhyaḥ
Genitivepratyakṣakhaṇḍavyākhyāyāḥ pratyakṣakhaṇḍavyākhyayoḥ pratyakṣakhaṇḍavyākhyānām
Locativepratyakṣakhaṇḍavyākhyāyām pratyakṣakhaṇḍavyākhyayoḥ pratyakṣakhaṇḍavyākhyāsu

Adverb -pratyakṣakhaṇḍavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria