Declension table of pratyakṣakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepratyakṣakhaṇḍaḥ pratyakṣakhaṇḍau pratyakṣakhaṇḍāḥ
Vocativepratyakṣakhaṇḍa pratyakṣakhaṇḍau pratyakṣakhaṇḍāḥ
Accusativepratyakṣakhaṇḍam pratyakṣakhaṇḍau pratyakṣakhaṇḍān
Instrumentalpratyakṣakhaṇḍena pratyakṣakhaṇḍābhyām pratyakṣakhaṇḍaiḥ
Dativepratyakṣakhaṇḍāya pratyakṣakhaṇḍābhyām pratyakṣakhaṇḍebhyaḥ
Ablativepratyakṣakhaṇḍāt pratyakṣakhaṇḍābhyām pratyakṣakhaṇḍebhyaḥ
Genitivepratyakṣakhaṇḍasya pratyakṣakhaṇḍayoḥ pratyakṣakhaṇḍānām
Locativepratyakṣakhaṇḍe pratyakṣakhaṇḍayoḥ pratyakṣakhaṇḍeṣu

Compound pratyakṣakhaṇḍa -

Adverb -pratyakṣakhaṇḍam -pratyakṣakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria