Declension table of ?pratyakṣajñāna

Deva

NeuterSingularDualPlural
Nominativepratyakṣajñānam pratyakṣajñāne pratyakṣajñānāni
Vocativepratyakṣajñāna pratyakṣajñāne pratyakṣajñānāni
Accusativepratyakṣajñānam pratyakṣajñāne pratyakṣajñānāni
Instrumentalpratyakṣajñānena pratyakṣajñānābhyām pratyakṣajñānaiḥ
Dativepratyakṣajñānāya pratyakṣajñānābhyām pratyakṣajñānebhyaḥ
Ablativepratyakṣajñānāt pratyakṣajñānābhyām pratyakṣajñānebhyaḥ
Genitivepratyakṣajñānasya pratyakṣajñānayoḥ pratyakṣajñānānām
Locativepratyakṣajñāne pratyakṣajñānayoḥ pratyakṣajñāneṣu

Compound pratyakṣajñāna -

Adverb -pratyakṣajñānam -pratyakṣajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria