Declension table of ?pratyakṣadviṣā

Deva

FeminineSingularDualPlural
Nominativepratyakṣadviṣā pratyakṣadviṣe pratyakṣadviṣāḥ
Vocativepratyakṣadviṣe pratyakṣadviṣe pratyakṣadviṣāḥ
Accusativepratyakṣadviṣām pratyakṣadviṣe pratyakṣadviṣāḥ
Instrumentalpratyakṣadviṣayā pratyakṣadviṣābhyām pratyakṣadviṣābhiḥ
Dativepratyakṣadviṣāyai pratyakṣadviṣābhyām pratyakṣadviṣābhyaḥ
Ablativepratyakṣadviṣāyāḥ pratyakṣadviṣābhyām pratyakṣadviṣābhyaḥ
Genitivepratyakṣadviṣāyāḥ pratyakṣadviṣayoḥ pratyakṣadviṣāṇām
Locativepratyakṣadviṣāyām pratyakṣadviṣayoḥ pratyakṣadviṣāsu

Adverb -pratyakṣadviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria