Declension table of ?pratyakṣadīpikā

Deva

FeminineSingularDualPlural
Nominativepratyakṣadīpikā pratyakṣadīpike pratyakṣadīpikāḥ
Vocativepratyakṣadīpike pratyakṣadīpike pratyakṣadīpikāḥ
Accusativepratyakṣadīpikām pratyakṣadīpike pratyakṣadīpikāḥ
Instrumentalpratyakṣadīpikayā pratyakṣadīpikābhyām pratyakṣadīpikābhiḥ
Dativepratyakṣadīpikāyai pratyakṣadīpikābhyām pratyakṣadīpikābhyaḥ
Ablativepratyakṣadīpikāyāḥ pratyakṣadīpikābhyām pratyakṣadīpikābhyaḥ
Genitivepratyakṣadīpikāyāḥ pratyakṣadīpikayoḥ pratyakṣadīpikānām
Locativepratyakṣadīpikāyām pratyakṣadīpikayoḥ pratyakṣadīpikāsu

Adverb -pratyakṣadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria