Declension table of ?pratyakṣadharman

Deva

MasculineSingularDualPlural
Nominativepratyakṣadharmā pratyakṣadharmāṇau pratyakṣadharmāṇaḥ
Vocativepratyakṣadharman pratyakṣadharmāṇau pratyakṣadharmāṇaḥ
Accusativepratyakṣadharmāṇam pratyakṣadharmāṇau pratyakṣadharmaṇaḥ
Instrumentalpratyakṣadharmaṇā pratyakṣadharmabhyām pratyakṣadharmabhiḥ
Dativepratyakṣadharmaṇe pratyakṣadharmabhyām pratyakṣadharmabhyaḥ
Ablativepratyakṣadharmaṇaḥ pratyakṣadharmabhyām pratyakṣadharmabhyaḥ
Genitivepratyakṣadharmaṇaḥ pratyakṣadharmaṇoḥ pratyakṣadharmaṇām
Locativepratyakṣadharmaṇi pratyakṣadharmaṇoḥ pratyakṣadharmasu

Compound pratyakṣadharma -

Adverb -pratyakṣadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria