Declension table of ?pratyakṣadharmaṇā

Deva

FeminineSingularDualPlural
Nominativepratyakṣadharmaṇā pratyakṣadharmaṇe pratyakṣadharmaṇāḥ
Vocativepratyakṣadharmaṇe pratyakṣadharmaṇe pratyakṣadharmaṇāḥ
Accusativepratyakṣadharmaṇām pratyakṣadharmaṇe pratyakṣadharmaṇāḥ
Instrumentalpratyakṣadharmaṇayā pratyakṣadharmaṇābhyām pratyakṣadharmaṇābhiḥ
Dativepratyakṣadharmaṇāyai pratyakṣadharmaṇābhyām pratyakṣadharmaṇābhyaḥ
Ablativepratyakṣadharmaṇāyāḥ pratyakṣadharmaṇābhyām pratyakṣadharmaṇābhyaḥ
Genitivepratyakṣadharmaṇāyāḥ pratyakṣadharmaṇayoḥ pratyakṣadharmaṇānām
Locativepratyakṣadharmaṇāyām pratyakṣadharmaṇayoḥ pratyakṣadharmaṇāsu

Adverb -pratyakṣadharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria