Declension table of ?pratyakṣadarśivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣadarśivat | pratyakṣadarśuṣī | pratyakṣadarśivāṃsi |
Vocative | pratyakṣadarśivat | pratyakṣadarśuṣī | pratyakṣadarśivāṃsi |
Accusative | pratyakṣadarśivat | pratyakṣadarśuṣī | pratyakṣadarśivāṃsi |
Instrumental | pratyakṣadarśuṣā | pratyakṣadarśivadbhyām | pratyakṣadarśivadbhiḥ |
Dative | pratyakṣadarśuṣe | pratyakṣadarśivadbhyām | pratyakṣadarśivadbhyaḥ |
Ablative | pratyakṣadarśuṣaḥ | pratyakṣadarśivadbhyām | pratyakṣadarśivadbhyaḥ |
Genitive | pratyakṣadarśuṣaḥ | pratyakṣadarśuṣoḥ | pratyakṣadarśuṣām |
Locative | pratyakṣadarśuṣi | pratyakṣadarśuṣoḥ | pratyakṣadarśivatsu |