Declension table of ?pratyakṣadarśivas

Deva

MasculineSingularDualPlural
Nominativepratyakṣadarśivān pratyakṣadarśivāṃsau pratyakṣadarśivāṃsaḥ
Vocativepratyakṣadarśivan pratyakṣadarśivāṃsau pratyakṣadarśivāṃsaḥ
Accusativepratyakṣadarśivāṃsam pratyakṣadarśivāṃsau pratyakṣadarśuṣaḥ
Instrumentalpratyakṣadarśuṣā pratyakṣadarśivadbhyām pratyakṣadarśivadbhiḥ
Dativepratyakṣadarśuṣe pratyakṣadarśivadbhyām pratyakṣadarśivadbhyaḥ
Ablativepratyakṣadarśuṣaḥ pratyakṣadarśivadbhyām pratyakṣadarśivadbhyaḥ
Genitivepratyakṣadarśuṣaḥ pratyakṣadarśuṣoḥ pratyakṣadarśuṣām
Locativepratyakṣadarśuṣi pratyakṣadarśuṣoḥ pratyakṣadarśivatsu

Compound pratyakṣadarśivat -

Adverb -pratyakṣadarśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria