Declension table of ?pratyakṣadarśinī

Deva

FeminineSingularDualPlural
Nominativepratyakṣadarśinī pratyakṣadarśinyau pratyakṣadarśinyaḥ
Vocativepratyakṣadarśini pratyakṣadarśinyau pratyakṣadarśinyaḥ
Accusativepratyakṣadarśinīm pratyakṣadarśinyau pratyakṣadarśinīḥ
Instrumentalpratyakṣadarśinyā pratyakṣadarśinībhyām pratyakṣadarśinībhiḥ
Dativepratyakṣadarśinyai pratyakṣadarśinībhyām pratyakṣadarśinībhyaḥ
Ablativepratyakṣadarśinyāḥ pratyakṣadarśinībhyām pratyakṣadarśinībhyaḥ
Genitivepratyakṣadarśinyāḥ pratyakṣadarśinyoḥ pratyakṣadarśinīnām
Locativepratyakṣadarśinyām pratyakṣadarśinyoḥ pratyakṣadarśinīṣu

Compound pratyakṣadarśini - pratyakṣadarśinī -

Adverb -pratyakṣadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria