Declension table of ?pratyakṣadarśin

Deva

MasculineSingularDualPlural
Nominativepratyakṣadarśī pratyakṣadarśinau pratyakṣadarśinaḥ
Vocativepratyakṣadarśin pratyakṣadarśinau pratyakṣadarśinaḥ
Accusativepratyakṣadarśinam pratyakṣadarśinau pratyakṣadarśinaḥ
Instrumentalpratyakṣadarśinā pratyakṣadarśibhyām pratyakṣadarśibhiḥ
Dativepratyakṣadarśine pratyakṣadarśibhyām pratyakṣadarśibhyaḥ
Ablativepratyakṣadarśinaḥ pratyakṣadarśibhyām pratyakṣadarśibhyaḥ
Genitivepratyakṣadarśinaḥ pratyakṣadarśinoḥ pratyakṣadarśinām
Locativepratyakṣadarśini pratyakṣadarśinoḥ pratyakṣadarśiṣu

Compound pratyakṣadarśi -

Adverb -pratyakṣadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria