Declension table of ?pratyakṣadarśana

Deva

NeuterSingularDualPlural
Nominativepratyakṣadarśanam pratyakṣadarśane pratyakṣadarśanāni
Vocativepratyakṣadarśana pratyakṣadarśane pratyakṣadarśanāni
Accusativepratyakṣadarśanam pratyakṣadarśane pratyakṣadarśanāni
Instrumentalpratyakṣadarśanena pratyakṣadarśanābhyām pratyakṣadarśanaiḥ
Dativepratyakṣadarśanāya pratyakṣadarśanābhyām pratyakṣadarśanebhyaḥ
Ablativepratyakṣadarśanāt pratyakṣadarśanābhyām pratyakṣadarśanebhyaḥ
Genitivepratyakṣadarśanasya pratyakṣadarśanayoḥ pratyakṣadarśanānām
Locativepratyakṣadarśane pratyakṣadarśanayoḥ pratyakṣadarśaneṣu

Compound pratyakṣadarśana -

Adverb -pratyakṣadarśanam -pratyakṣadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria