Declension table of ?pratyakṣadarśana

Deva

MasculineSingularDualPlural
Nominativepratyakṣadarśanaḥ pratyakṣadarśanau pratyakṣadarśanāḥ
Vocativepratyakṣadarśana pratyakṣadarśanau pratyakṣadarśanāḥ
Accusativepratyakṣadarśanam pratyakṣadarśanau pratyakṣadarśanān
Instrumentalpratyakṣadarśanena pratyakṣadarśanābhyām pratyakṣadarśanaiḥ pratyakṣadarśanebhiḥ
Dativepratyakṣadarśanāya pratyakṣadarśanābhyām pratyakṣadarśanebhyaḥ
Ablativepratyakṣadarśanāt pratyakṣadarśanābhyām pratyakṣadarśanebhyaḥ
Genitivepratyakṣadarśanasya pratyakṣadarśanayoḥ pratyakṣadarśanānām
Locativepratyakṣadarśane pratyakṣadarśanayoḥ pratyakṣadarśaneṣu

Compound pratyakṣadarśana -

Adverb -pratyakṣadarśanam -pratyakṣadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria