Declension table of ?pratyakṣadṛśyā

Deva

FeminineSingularDualPlural
Nominativepratyakṣadṛśyā pratyakṣadṛśye pratyakṣadṛśyāḥ
Vocativepratyakṣadṛśye pratyakṣadṛśye pratyakṣadṛśyāḥ
Accusativepratyakṣadṛśyām pratyakṣadṛśye pratyakṣadṛśyāḥ
Instrumentalpratyakṣadṛśyayā pratyakṣadṛśyābhyām pratyakṣadṛśyābhiḥ
Dativepratyakṣadṛśyāyai pratyakṣadṛśyābhyām pratyakṣadṛśyābhyaḥ
Ablativepratyakṣadṛśyāyāḥ pratyakṣadṛśyābhyām pratyakṣadṛśyābhyaḥ
Genitivepratyakṣadṛśyāyāḥ pratyakṣadṛśyayoḥ pratyakṣadṛśyānām
Locativepratyakṣadṛśyāyām pratyakṣadṛśyayoḥ pratyakṣadṛśyāsu

Adverb -pratyakṣadṛśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria