Declension table of ?pratyakṣadṛśya

Deva

NeuterSingularDualPlural
Nominativepratyakṣadṛśyam pratyakṣadṛśye pratyakṣadṛśyāni
Vocativepratyakṣadṛśya pratyakṣadṛśye pratyakṣadṛśyāni
Accusativepratyakṣadṛśyam pratyakṣadṛśye pratyakṣadṛśyāni
Instrumentalpratyakṣadṛśyena pratyakṣadṛśyābhyām pratyakṣadṛśyaiḥ
Dativepratyakṣadṛśyāya pratyakṣadṛśyābhyām pratyakṣadṛśyebhyaḥ
Ablativepratyakṣadṛśyāt pratyakṣadṛśyābhyām pratyakṣadṛśyebhyaḥ
Genitivepratyakṣadṛśyasya pratyakṣadṛśyayoḥ pratyakṣadṛśyānām
Locativepratyakṣadṛśye pratyakṣadṛśyayoḥ pratyakṣadṛśyeṣu

Compound pratyakṣadṛśya -

Adverb -pratyakṣadṛśyam -pratyakṣadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria