Declension table of ?pratyakṣadṛśya

Deva

MasculineSingularDualPlural
Nominativepratyakṣadṛśyaḥ pratyakṣadṛśyau pratyakṣadṛśyāḥ
Vocativepratyakṣadṛśya pratyakṣadṛśyau pratyakṣadṛśyāḥ
Accusativepratyakṣadṛśyam pratyakṣadṛśyau pratyakṣadṛśyān
Instrumentalpratyakṣadṛśyena pratyakṣadṛśyābhyām pratyakṣadṛśyaiḥ pratyakṣadṛśyebhiḥ
Dativepratyakṣadṛśyāya pratyakṣadṛśyābhyām pratyakṣadṛśyebhyaḥ
Ablativepratyakṣadṛśyāt pratyakṣadṛśyābhyām pratyakṣadṛśyebhyaḥ
Genitivepratyakṣadṛśyasya pratyakṣadṛśyayoḥ pratyakṣadṛśyānām
Locativepratyakṣadṛśye pratyakṣadṛśyayoḥ pratyakṣadṛśyeṣu

Compound pratyakṣadṛśya -

Adverb -pratyakṣadṛśyam -pratyakṣadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria