Declension table of ?pratyakṣadṛśā

Deva

FeminineSingularDualPlural
Nominativepratyakṣadṛśā pratyakṣadṛśe pratyakṣadṛśāḥ
Vocativepratyakṣadṛśe pratyakṣadṛśe pratyakṣadṛśāḥ
Accusativepratyakṣadṛśām pratyakṣadṛśe pratyakṣadṛśāḥ
Instrumentalpratyakṣadṛśayā pratyakṣadṛśābhyām pratyakṣadṛśābhiḥ
Dativepratyakṣadṛśāyai pratyakṣadṛśābhyām pratyakṣadṛśābhyaḥ
Ablativepratyakṣadṛśāyāḥ pratyakṣadṛśābhyām pratyakṣadṛśābhyaḥ
Genitivepratyakṣadṛśāyāḥ pratyakṣadṛśayoḥ pratyakṣadṛśānām
Locativepratyakṣadṛśāyām pratyakṣadṛśayoḥ pratyakṣadṛśāsu

Adverb -pratyakṣadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria