Declension table of pratyakṣadṛśDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣadṛk | pratyakṣadṛśī | pratyakṣadṛṃśi |
Vocative | pratyakṣadṛk | pratyakṣadṛśī | pratyakṣadṛṃśi |
Accusative | pratyakṣadṛk | pratyakṣadṛśī | pratyakṣadṛṃśi |
Instrumental | pratyakṣadṛśā | pratyakṣadṛgbhyām | pratyakṣadṛgbhiḥ |
Dative | pratyakṣadṛśe | pratyakṣadṛgbhyām | pratyakṣadṛgbhyaḥ |
Ablative | pratyakṣadṛśaḥ | pratyakṣadṛgbhyām | pratyakṣadṛgbhyaḥ |
Genitive | pratyakṣadṛśaḥ | pratyakṣadṛśoḥ | pratyakṣadṛśām |
Locative | pratyakṣadṛśi | pratyakṣadṛśoḥ | pratyakṣadṛkṣu |