Declension table of ?pratyakṣadṛś

Deva

NeuterSingularDualPlural
Nominativepratyakṣadṛk pratyakṣadṛśī pratyakṣadṛṃśi
Vocativepratyakṣadṛk pratyakṣadṛśī pratyakṣadṛṃśi
Accusativepratyakṣadṛk pratyakṣadṛśī pratyakṣadṛṃśi
Instrumentalpratyakṣadṛśā pratyakṣadṛgbhyām pratyakṣadṛgbhiḥ
Dativepratyakṣadṛśe pratyakṣadṛgbhyām pratyakṣadṛgbhyaḥ
Ablativepratyakṣadṛśaḥ pratyakṣadṛgbhyām pratyakṣadṛgbhyaḥ
Genitivepratyakṣadṛśaḥ pratyakṣadṛśoḥ pratyakṣadṛśām
Locativepratyakṣadṛśi pratyakṣadṛśoḥ pratyakṣadṛkṣu

Compound pratyakṣadṛk -

Adverb -pratyakṣadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria