Declension table of ?pratyakṣadṛś

Deva

MasculineSingularDualPlural
Nominativepratyakṣadṛk pratyakṣadṛśau pratyakṣadṛśaḥ
Vocativepratyakṣadṛk pratyakṣadṛśau pratyakṣadṛśaḥ
Accusativepratyakṣadṛśam pratyakṣadṛśau pratyakṣadṛśaḥ
Instrumentalpratyakṣadṛśā pratyakṣadṛgbhyām pratyakṣadṛgbhiḥ
Dativepratyakṣadṛśe pratyakṣadṛgbhyām pratyakṣadṛgbhyaḥ
Ablativepratyakṣadṛśaḥ pratyakṣadṛgbhyām pratyakṣadṛgbhyaḥ
Genitivepratyakṣadṛśaḥ pratyakṣadṛśoḥ pratyakṣadṛśām
Locativepratyakṣadṛśi pratyakṣadṛśoḥ pratyakṣadṛkṣu

Compound pratyakṣadṛk -

Adverb -pratyakṣadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria