Declension table of ?pratyakṣadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepratyakṣadṛṣṭam pratyakṣadṛṣṭe pratyakṣadṛṣṭāni
Vocativepratyakṣadṛṣṭa pratyakṣadṛṣṭe pratyakṣadṛṣṭāni
Accusativepratyakṣadṛṣṭam pratyakṣadṛṣṭe pratyakṣadṛṣṭāni
Instrumentalpratyakṣadṛṣṭena pratyakṣadṛṣṭābhyām pratyakṣadṛṣṭaiḥ
Dativepratyakṣadṛṣṭāya pratyakṣadṛṣṭābhyām pratyakṣadṛṣṭebhyaḥ
Ablativepratyakṣadṛṣṭāt pratyakṣadṛṣṭābhyām pratyakṣadṛṣṭebhyaḥ
Genitivepratyakṣadṛṣṭasya pratyakṣadṛṣṭayoḥ pratyakṣadṛṣṭānām
Locativepratyakṣadṛṣṭe pratyakṣadṛṣṭayoḥ pratyakṣadṛṣṭeṣu

Compound pratyakṣadṛṣṭa -

Adverb -pratyakṣadṛṣṭam -pratyakṣadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria