Declension table of ?pratyakṣadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepratyakṣadṛṣṭaḥ pratyakṣadṛṣṭau pratyakṣadṛṣṭāḥ
Vocativepratyakṣadṛṣṭa pratyakṣadṛṣṭau pratyakṣadṛṣṭāḥ
Accusativepratyakṣadṛṣṭam pratyakṣadṛṣṭau pratyakṣadṛṣṭān
Instrumentalpratyakṣadṛṣṭena pratyakṣadṛṣṭābhyām pratyakṣadṛṣṭaiḥ pratyakṣadṛṣṭebhiḥ
Dativepratyakṣadṛṣṭāya pratyakṣadṛṣṭābhyām pratyakṣadṛṣṭebhyaḥ
Ablativepratyakṣadṛṣṭāt pratyakṣadṛṣṭābhyām pratyakṣadṛṣṭebhyaḥ
Genitivepratyakṣadṛṣṭasya pratyakṣadṛṣṭayoḥ pratyakṣadṛṣṭānām
Locativepratyakṣadṛṣṭe pratyakṣadṛṣṭayoḥ pratyakṣadṛṣṭeṣu

Compound pratyakṣadṛṣṭa -

Adverb -pratyakṣadṛṣṭam -pratyakṣadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria