Declension table of pratyakṣacārin

Deva

NeuterSingularDualPlural
Nominativepratyakṣacāri pratyakṣacāriṇī pratyakṣacārīṇi
Vocativepratyakṣacārin pratyakṣacāri pratyakṣacāriṇī pratyakṣacārīṇi
Accusativepratyakṣacāri pratyakṣacāriṇī pratyakṣacārīṇi
Instrumentalpratyakṣacāriṇā pratyakṣacāribhyām pratyakṣacāribhiḥ
Dativepratyakṣacāriṇe pratyakṣacāribhyām pratyakṣacāribhyaḥ
Ablativepratyakṣacāriṇaḥ pratyakṣacāribhyām pratyakṣacāribhyaḥ
Genitivepratyakṣacāriṇaḥ pratyakṣacāriṇoḥ pratyakṣacāriṇām
Locativepratyakṣacāriṇi pratyakṣacāriṇoḥ pratyakṣacāriṣu

Compound pratyakṣacāri -

Adverb -pratyakṣacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria